Declension table of ?pratipūrita

Deva

NeuterSingularDualPlural
Nominativepratipūritam pratipūrite pratipūritāni
Vocativepratipūrita pratipūrite pratipūritāni
Accusativepratipūritam pratipūrite pratipūritāni
Instrumentalpratipūritena pratipūritābhyām pratipūritaiḥ
Dativepratipūritāya pratipūritābhyām pratipūritebhyaḥ
Ablativepratipūritāt pratipūritābhyām pratipūritebhyaḥ
Genitivepratipūritasya pratipūritayoḥ pratipūritānām
Locativepratipūrite pratipūritayoḥ pratipūriteṣu

Compound pratipūrita -

Adverb -pratipūritam -pratipūritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria