Declension table of ?pratipūrita

Deva

MasculineSingularDualPlural
Nominativepratipūritaḥ pratipūritau pratipūritāḥ
Vocativepratipūrita pratipūritau pratipūritāḥ
Accusativepratipūritam pratipūritau pratipūritān
Instrumentalpratipūritena pratipūritābhyām pratipūritaiḥ pratipūritebhiḥ
Dativepratipūritāya pratipūritābhyām pratipūritebhyaḥ
Ablativepratipūritāt pratipūritābhyām pratipūritebhyaḥ
Genitivepratipūritasya pratipūritayoḥ pratipūritānām
Locativepratipūrite pratipūritayoḥ pratipūriteṣu

Compound pratipūrita -

Adverb -pratipūritam -pratipūritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria