Declension table of ?pratipūrṇamānasa

Deva

MasculineSingularDualPlural
Nominativepratipūrṇamānasaḥ pratipūrṇamānasau pratipūrṇamānasāḥ
Vocativepratipūrṇamānasa pratipūrṇamānasau pratipūrṇamānasāḥ
Accusativepratipūrṇamānasam pratipūrṇamānasau pratipūrṇamānasān
Instrumentalpratipūrṇamānasena pratipūrṇamānasābhyām pratipūrṇamānasaiḥ pratipūrṇamānasebhiḥ
Dativepratipūrṇamānasāya pratipūrṇamānasābhyām pratipūrṇamānasebhyaḥ
Ablativepratipūrṇamānasāt pratipūrṇamānasābhyām pratipūrṇamānasebhyaḥ
Genitivepratipūrṇamānasasya pratipūrṇamānasayoḥ pratipūrṇamānasānām
Locativepratipūrṇamānase pratipūrṇamānasayoḥ pratipūrṇamānaseṣu

Compound pratipūrṇamānasa -

Adverb -pratipūrṇamānasam -pratipūrṇamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria