Declension table of ?pratipūrṇabimbā

Deva

FeminineSingularDualPlural
Nominativepratipūrṇabimbā pratipūrṇabimbe pratipūrṇabimbāḥ
Vocativepratipūrṇabimbe pratipūrṇabimbe pratipūrṇabimbāḥ
Accusativepratipūrṇabimbām pratipūrṇabimbe pratipūrṇabimbāḥ
Instrumentalpratipūrṇabimbayā pratipūrṇabimbābhyām pratipūrṇabimbābhiḥ
Dativepratipūrṇabimbāyai pratipūrṇabimbābhyām pratipūrṇabimbābhyaḥ
Ablativepratipūrṇabimbāyāḥ pratipūrṇabimbābhyām pratipūrṇabimbābhyaḥ
Genitivepratipūrṇabimbāyāḥ pratipūrṇabimbayoḥ pratipūrṇabimbānām
Locativepratipūrṇabimbāyām pratipūrṇabimbayoḥ pratipūrṇabimbāsu

Adverb -pratipūrṇabimbam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria