Declension table of ?pratipūrṇabimba

Deva

MasculineSingularDualPlural
Nominativepratipūrṇabimbaḥ pratipūrṇabimbau pratipūrṇabimbāḥ
Vocativepratipūrṇabimba pratipūrṇabimbau pratipūrṇabimbāḥ
Accusativepratipūrṇabimbam pratipūrṇabimbau pratipūrṇabimbān
Instrumentalpratipūrṇabimbena pratipūrṇabimbābhyām pratipūrṇabimbaiḥ pratipūrṇabimbebhiḥ
Dativepratipūrṇabimbāya pratipūrṇabimbābhyām pratipūrṇabimbebhyaḥ
Ablativepratipūrṇabimbāt pratipūrṇabimbābhyām pratipūrṇabimbebhyaḥ
Genitivepratipūrṇabimbasya pratipūrṇabimbayoḥ pratipūrṇabimbānām
Locativepratipūrṇabimbe pratipūrṇabimbayoḥ pratipūrṇabimbeṣu

Compound pratipūrṇabimba -

Adverb -pratipūrṇabimbam -pratipūrṇabimbāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria