Declension table of ?pratipūrṇa

Deva

NeuterSingularDualPlural
Nominativepratipūrṇam pratipūrṇe pratipūrṇāni
Vocativepratipūrṇa pratipūrṇe pratipūrṇāni
Accusativepratipūrṇam pratipūrṇe pratipūrṇāni
Instrumentalpratipūrṇena pratipūrṇābhyām pratipūrṇaiḥ
Dativepratipūrṇāya pratipūrṇābhyām pratipūrṇebhyaḥ
Ablativepratipūrṇāt pratipūrṇābhyām pratipūrṇebhyaḥ
Genitivepratipūrṇasya pratipūrṇayoḥ pratipūrṇānām
Locativepratipūrṇe pratipūrṇayoḥ pratipūrṇeṣu

Compound pratipūrṇa -

Adverb -pratipūrṇam -pratipūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria