Declension table of ?pratipūrṇa

Deva

MasculineSingularDualPlural
Nominativepratipūrṇaḥ pratipūrṇau pratipūrṇāḥ
Vocativepratipūrṇa pratipūrṇau pratipūrṇāḥ
Accusativepratipūrṇam pratipūrṇau pratipūrṇān
Instrumentalpratipūrṇena pratipūrṇābhyām pratipūrṇaiḥ pratipūrṇebhiḥ
Dativepratipūrṇāya pratipūrṇābhyām pratipūrṇebhyaḥ
Ablativepratipūrṇāt pratipūrṇābhyām pratipūrṇebhyaḥ
Genitivepratipūrṇasya pratipūrṇayoḥ pratipūrṇānām
Locativepratipūrṇe pratipūrṇayoḥ pratipūrṇeṣu

Compound pratipūrṇa -

Adverb -pratipūrṇam -pratipūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria