Declension table of ?pratipūjya

Deva

NeuterSingularDualPlural
Nominativepratipūjyam pratipūjye pratipūjyāni
Vocativepratipūjya pratipūjye pratipūjyāni
Accusativepratipūjyam pratipūjye pratipūjyāni
Instrumentalpratipūjyena pratipūjyābhyām pratipūjyaiḥ
Dativepratipūjyāya pratipūjyābhyām pratipūjyebhyaḥ
Ablativepratipūjyāt pratipūjyābhyām pratipūjyebhyaḥ
Genitivepratipūjyasya pratipūjyayoḥ pratipūjyānām
Locativepratipūjye pratipūjyayoḥ pratipūjyeṣu

Compound pratipūjya -

Adverb -pratipūjyam -pratipūjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria