Declension table of ?pratipūjya

Deva

MasculineSingularDualPlural
Nominativepratipūjyaḥ pratipūjyau pratipūjyāḥ
Vocativepratipūjya pratipūjyau pratipūjyāḥ
Accusativepratipūjyam pratipūjyau pratipūjyān
Instrumentalpratipūjyena pratipūjyābhyām pratipūjyaiḥ
Dativepratipūjyāya pratipūjyābhyām pratipūjyebhyaḥ
Ablativepratipūjyāt pratipūjyābhyām pratipūjyebhyaḥ
Genitivepratipūjyasya pratipūjyayoḥ pratipūjyānām
Locativepratipūjye pratipūjyayoḥ pratipūjyeṣu

Compound pratipūjya -

Adverb -pratipūjyam -pratipūjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria