Declension table of ?pratipūjyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratipūjyaḥ | pratipūjyau | pratipūjyāḥ |
Vocative | pratipūjya | pratipūjyau | pratipūjyāḥ |
Accusative | pratipūjyam | pratipūjyau | pratipūjyān |
Instrumental | pratipūjyena | pratipūjyābhyām | pratipūjyaiḥ |
Dative | pratipūjyāya | pratipūjyābhyām | pratipūjyebhyaḥ |
Ablative | pratipūjyāt | pratipūjyābhyām | pratipūjyebhyaḥ |
Genitive | pratipūjyasya | pratipūjyayoḥ | pratipūjyānām |
Locative | pratipūjye | pratipūjyayoḥ | pratipūjyeṣu |