Declension table of ?pratipūjitā

Deva

FeminineSingularDualPlural
Nominativepratipūjitā pratipūjite pratipūjitāḥ
Vocativepratipūjite pratipūjite pratipūjitāḥ
Accusativepratipūjitām pratipūjite pratipūjitāḥ
Instrumentalpratipūjitayā pratipūjitābhyām pratipūjitābhiḥ
Dativepratipūjitāyai pratipūjitābhyām pratipūjitābhyaḥ
Ablativepratipūjitāyāḥ pratipūjitābhyām pratipūjitābhyaḥ
Genitivepratipūjitāyāḥ pratipūjitayoḥ pratipūjitānām
Locativepratipūjitāyām pratipūjitayoḥ pratipūjitāsu

Adverb -pratipūjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria