Declension table of ?pratipūjita

Deva

NeuterSingularDualPlural
Nominativepratipūjitam pratipūjite pratipūjitāni
Vocativepratipūjita pratipūjite pratipūjitāni
Accusativepratipūjitam pratipūjite pratipūjitāni
Instrumentalpratipūjitena pratipūjitābhyām pratipūjitaiḥ
Dativepratipūjitāya pratipūjitābhyām pratipūjitebhyaḥ
Ablativepratipūjitāt pratipūjitābhyām pratipūjitebhyaḥ
Genitivepratipūjitasya pratipūjitayoḥ pratipūjitānām
Locativepratipūjite pratipūjitayoḥ pratipūjiteṣu

Compound pratipūjita -

Adverb -pratipūjitam -pratipūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria