Declension table of ?pratipūjana

Deva

NeuterSingularDualPlural
Nominativepratipūjanam pratipūjane pratipūjanāni
Vocativepratipūjana pratipūjane pratipūjanāni
Accusativepratipūjanam pratipūjane pratipūjanāni
Instrumentalpratipūjanena pratipūjanābhyām pratipūjanaiḥ
Dativepratipūjanāya pratipūjanābhyām pratipūjanebhyaḥ
Ablativepratipūjanāt pratipūjanābhyām pratipūjanebhyaḥ
Genitivepratipūjanasya pratipūjanayoḥ pratipūjanānām
Locativepratipūjane pratipūjanayoḥ pratipūjaneṣu

Compound pratipūjana -

Adverb -pratipūjanam -pratipūjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria