Declension table of ?pratipūjaka

Deva

NeuterSingularDualPlural
Nominativepratipūjakam pratipūjake pratipūjakāni
Vocativepratipūjaka pratipūjake pratipūjakāni
Accusativepratipūjakam pratipūjake pratipūjakāni
Instrumentalpratipūjakena pratipūjakābhyām pratipūjakaiḥ
Dativepratipūjakāya pratipūjakābhyām pratipūjakebhyaḥ
Ablativepratipūjakāt pratipūjakābhyām pratipūjakebhyaḥ
Genitivepratipūjakasya pratipūjakayoḥ pratipūjakānām
Locativepratipūjake pratipūjakayoḥ pratipūjakeṣu

Compound pratipūjaka -

Adverb -pratipūjakam -pratipūjakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria