Declension table of ?pratipūjaka

Deva

MasculineSingularDualPlural
Nominativepratipūjakaḥ pratipūjakau pratipūjakāḥ
Vocativepratipūjaka pratipūjakau pratipūjakāḥ
Accusativepratipūjakam pratipūjakau pratipūjakān
Instrumentalpratipūjakena pratipūjakābhyām pratipūjakaiḥ pratipūjakebhiḥ
Dativepratipūjakāya pratipūjakābhyām pratipūjakebhyaḥ
Ablativepratipūjakāt pratipūjakābhyām pratipūjakebhyaḥ
Genitivepratipūjakasya pratipūjakayoḥ pratipūjakānām
Locativepratipūjake pratipūjakayoḥ pratipūjakeṣu

Compound pratipūjaka -

Adverb -pratipūjakam -pratipūjakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria