Declension table of ?pratiprokta

Deva

NeuterSingularDualPlural
Nominativepratiproktam pratiprokte pratiproktāni
Vocativepratiprokta pratiprokte pratiproktāni
Accusativepratiproktam pratiprokte pratiproktāni
Instrumentalpratiproktena pratiproktābhyām pratiproktaiḥ
Dativepratiproktāya pratiproktābhyām pratiproktebhyaḥ
Ablativepratiproktāt pratiproktābhyām pratiproktebhyaḥ
Genitivepratiproktasya pratiproktayoḥ pratiproktānām
Locativepratiprokte pratiproktayoḥ pratiprokteṣu

Compound pratiprokta -

Adverb -pratiproktam -pratiproktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria