Declension table of ?pratiproktaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiproktaḥ | pratiproktau | pratiproktāḥ |
Vocative | pratiprokta | pratiproktau | pratiproktāḥ |
Accusative | pratiproktam | pratiproktau | pratiproktān |
Instrumental | pratiproktena | pratiproktābhyām | pratiproktaiḥ |
Dative | pratiproktāya | pratiproktābhyām | pratiproktebhyaḥ |
Ablative | pratiproktāt | pratiproktābhyām | pratiproktebhyaḥ |
Genitive | pratiproktasya | pratiproktayoḥ | pratiproktānām |
Locative | pratiprokte | pratiproktayoḥ | pratiprokteṣu |