Declension table of ?pratiprekṣaṇa

Deva

NeuterSingularDualPlural
Nominativepratiprekṣaṇam pratiprekṣaṇe pratiprekṣaṇāni
Vocativepratiprekṣaṇa pratiprekṣaṇe pratiprekṣaṇāni
Accusativepratiprekṣaṇam pratiprekṣaṇe pratiprekṣaṇāni
Instrumentalpratiprekṣaṇena pratiprekṣaṇābhyām pratiprekṣaṇaiḥ
Dativepratiprekṣaṇāya pratiprekṣaṇābhyām pratiprekṣaṇebhyaḥ
Ablativepratiprekṣaṇāt pratiprekṣaṇābhyām pratiprekṣaṇebhyaḥ
Genitivepratiprekṣaṇasya pratiprekṣaṇayoḥ pratiprekṣaṇānām
Locativepratiprekṣaṇe pratiprekṣaṇayoḥ pratiprekṣaṇeṣu

Compound pratiprekṣaṇa -

Adverb -pratiprekṣaṇam -pratiprekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria