Declension table of ?pratiprayoga

Deva

MasculineSingularDualPlural
Nominativepratiprayogaḥ pratiprayogau pratiprayogāḥ
Vocativepratiprayoga pratiprayogau pratiprayogāḥ
Accusativepratiprayogam pratiprayogau pratiprayogān
Instrumentalpratiprayogeṇa pratiprayogābhyām pratiprayogaiḥ pratiprayogebhiḥ
Dativepratiprayogāya pratiprayogābhyām pratiprayogebhyaḥ
Ablativepratiprayogāt pratiprayogābhyām pratiprayogebhyaḥ
Genitivepratiprayogasya pratiprayogayoḥ pratiprayogāṇām
Locativepratiprayoge pratiprayogayoḥ pratiprayogeṣu

Compound pratiprayoga -

Adverb -pratiprayogam -pratiprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria