Declension table of ?pratiprayāta

Deva

MasculineSingularDualPlural
Nominativepratiprayātaḥ pratiprayātau pratiprayātāḥ
Vocativepratiprayāta pratiprayātau pratiprayātāḥ
Accusativepratiprayātam pratiprayātau pratiprayātān
Instrumentalpratiprayātena pratiprayātābhyām pratiprayātaiḥ
Dativepratiprayātāya pratiprayātābhyām pratiprayātebhyaḥ
Ablativepratiprayātāt pratiprayātābhyām pratiprayātebhyaḥ
Genitivepratiprayātasya pratiprayātayoḥ pratiprayātānām
Locativepratiprayāte pratiprayātayoḥ pratiprayāteṣu

Compound pratiprayāta -

Adverb -pratiprayātam -pratiprayātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria