Declension table of ?pratiprayāṇa

Deva

NeuterSingularDualPlural
Nominativepratiprayāṇam pratiprayāṇe pratiprayāṇāni
Vocativepratiprayāṇa pratiprayāṇe pratiprayāṇāni
Accusativepratiprayāṇam pratiprayāṇe pratiprayāṇāni
Instrumentalpratiprayāṇena pratiprayāṇābhyām pratiprayāṇaiḥ
Dativepratiprayāṇāya pratiprayāṇābhyām pratiprayāṇebhyaḥ
Ablativepratiprayāṇāt pratiprayāṇābhyām pratiprayāṇebhyaḥ
Genitivepratiprayāṇasya pratiprayāṇayoḥ pratiprayāṇānām
Locativepratiprayāṇe pratiprayāṇayoḥ pratiprayāṇeṣu

Compound pratiprayāṇa -

Adverb -pratiprayāṇam -pratiprayāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria