Declension table of ?pratiprati

Deva

NeuterSingularDualPlural
Nominativepratiprati pratipratinī pratipratīni
Vocativepratiprati pratipratinī pratipratīni
Accusativepratiprati pratipratinī pratipratīni
Instrumentalpratipratinā pratipratibhyām pratipratibhiḥ
Dativepratipratine pratipratibhyām pratipratibhyaḥ
Ablativepratipratinaḥ pratipratibhyām pratipratibhyaḥ
Genitivepratipratinaḥ pratipratinoḥ pratipratīnām
Locativepratipratini pratipratinoḥ pratipratiṣu

Compound pratiprati -

Adverb -pratiprati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria