Declension table of ?pratiprati

Deva

MasculineSingularDualPlural
Nominativepratipratiḥ pratipratī pratipratayaḥ
Vocativepratiprate pratipratī pratipratayaḥ
Accusativepratipratim pratipratī pratipratīn
Instrumentalpratipratinā pratipratibhyām pratipratibhiḥ
Dativepratiprataye pratipratibhyām pratipratibhyaḥ
Ablativepratiprateḥ pratipratibhyām pratipratibhyaḥ
Genitivepratiprateḥ pratipratyoḥ pratipratīnām
Locativepratipratau pratipratyoḥ pratipratiṣu

Compound pratiprati -

Adverb -pratiprati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria