Declension table of ?pratiprasūtā

Deva

FeminineSingularDualPlural
Nominativepratiprasūtā pratiprasūte pratiprasūtāḥ
Vocativepratiprasūte pratiprasūte pratiprasūtāḥ
Accusativepratiprasūtām pratiprasūte pratiprasūtāḥ
Instrumentalpratiprasūtayā pratiprasūtābhyām pratiprasūtābhiḥ
Dativepratiprasūtāyai pratiprasūtābhyām pratiprasūtābhyaḥ
Ablativepratiprasūtāyāḥ pratiprasūtābhyām pratiprasūtābhyaḥ
Genitivepratiprasūtāyāḥ pratiprasūtayoḥ pratiprasūtānām
Locativepratiprasūtāyām pratiprasūtayoḥ pratiprasūtāsu

Adverb -pratiprasūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria