Declension table of ?pratiprasūta

Deva

NeuterSingularDualPlural
Nominativepratiprasūtam pratiprasūte pratiprasūtāni
Vocativepratiprasūta pratiprasūte pratiprasūtāni
Accusativepratiprasūtam pratiprasūte pratiprasūtāni
Instrumentalpratiprasūtena pratiprasūtābhyām pratiprasūtaiḥ
Dativepratiprasūtāya pratiprasūtābhyām pratiprasūtebhyaḥ
Ablativepratiprasūtāt pratiprasūtābhyām pratiprasūtebhyaḥ
Genitivepratiprasūtasya pratiprasūtayoḥ pratiprasūtānām
Locativepratiprasūte pratiprasūtayoḥ pratiprasūteṣu

Compound pratiprasūta -

Adverb -pratiprasūtam -pratiprasūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria