Declension table of ?pratiprajñāti

Deva

FeminineSingularDualPlural
Nominativepratiprajñātiḥ pratiprajñātī pratiprajñātayaḥ
Vocativepratiprajñāte pratiprajñātī pratiprajñātayaḥ
Accusativepratiprajñātim pratiprajñātī pratiprajñātīḥ
Instrumentalpratiprajñātyā pratiprajñātibhyām pratiprajñātibhiḥ
Dativepratiprajñātyai pratiprajñātaye pratiprajñātibhyām pratiprajñātibhyaḥ
Ablativepratiprajñātyāḥ pratiprajñāteḥ pratiprajñātibhyām pratiprajñātibhyaḥ
Genitivepratiprajñātyāḥ pratiprajñāteḥ pratiprajñātyoḥ pratiprajñātīnām
Locativepratiprajñātyām pratiprajñātau pratiprajñātyoḥ pratiprajñātiṣu

Compound pratiprajñāti -

Adverb -pratiprajñāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria