Declension table of ?pratiprabha

Deva

MasculineSingularDualPlural
Nominativepratiprabhaḥ pratiprabhau pratiprabhāḥ
Vocativepratiprabha pratiprabhau pratiprabhāḥ
Accusativepratiprabham pratiprabhau pratiprabhān
Instrumentalpratiprabheṇa pratiprabhābhyām pratiprabhaiḥ pratiprabhebhiḥ
Dativepratiprabhāya pratiprabhābhyām pratiprabhebhyaḥ
Ablativepratiprabhāt pratiprabhābhyām pratiprabhebhyaḥ
Genitivepratiprabhasya pratiprabhayoḥ pratiprabhāṇām
Locativepratiprabhe pratiprabhayoḥ pratiprabheṣu

Compound pratiprabha -

Adverb -pratiprabham -pratiprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria