Declension table of ?pratiprāsthānikā

Deva

FeminineSingularDualPlural
Nominativepratiprāsthānikā pratiprāsthānike pratiprāsthānikāḥ
Vocativepratiprāsthānike pratiprāsthānike pratiprāsthānikāḥ
Accusativepratiprāsthānikām pratiprāsthānike pratiprāsthānikāḥ
Instrumentalpratiprāsthānikayā pratiprāsthānikābhyām pratiprāsthānikābhiḥ
Dativepratiprāsthānikāyai pratiprāsthānikābhyām pratiprāsthānikābhyaḥ
Ablativepratiprāsthānikāyāḥ pratiprāsthānikābhyām pratiprāsthānikābhyaḥ
Genitivepratiprāsthānikāyāḥ pratiprāsthānikayoḥ pratiprāsthānikānām
Locativepratiprāsthānikāyām pratiprāsthānikayoḥ pratiprāsthānikāsu

Adverb -pratiprāsthānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria