Declension table of ?pratiprāsthānika

Deva

NeuterSingularDualPlural
Nominativepratiprāsthānikam pratiprāsthānike pratiprāsthānikāni
Vocativepratiprāsthānika pratiprāsthānike pratiprāsthānikāni
Accusativepratiprāsthānikam pratiprāsthānike pratiprāsthānikāni
Instrumentalpratiprāsthānikena pratiprāsthānikābhyām pratiprāsthānikaiḥ
Dativepratiprāsthānikāya pratiprāsthānikābhyām pratiprāsthānikebhyaḥ
Ablativepratiprāsthānikāt pratiprāsthānikābhyām pratiprāsthānikebhyaḥ
Genitivepratiprāsthānikasya pratiprāsthānikayoḥ pratiprāsthānikānām
Locativepratiprāsthānike pratiprāsthānikayoḥ pratiprāsthānikeṣu

Compound pratiprāsthānika -

Adverb -pratiprāsthānikam -pratiprāsthānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria