Declension table of ?pratiprāsthānika

Deva

MasculineSingularDualPlural
Nominativepratiprāsthānikaḥ pratiprāsthānikau pratiprāsthānikāḥ
Vocativepratiprāsthānika pratiprāsthānikau pratiprāsthānikāḥ
Accusativepratiprāsthānikam pratiprāsthānikau pratiprāsthānikān
Instrumentalpratiprāsthānikena pratiprāsthānikābhyām pratiprāsthānikaiḥ pratiprāsthānikebhiḥ
Dativepratiprāsthānikāya pratiprāsthānikābhyām pratiprāsthānikebhyaḥ
Ablativepratiprāsthānikāt pratiprāsthānikābhyām pratiprāsthānikebhyaḥ
Genitivepratiprāsthānikasya pratiprāsthānikayoḥ pratiprāsthānikānām
Locativepratiprāsthānike pratiprāsthānikayoḥ pratiprāsthānikeṣu

Compound pratiprāsthānika -

Adverb -pratiprāsthānikam -pratiprāsthānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria