Declension table of ?pratipraṇavasaṃyuktā

Deva

FeminineSingularDualPlural
Nominativepratipraṇavasaṃyuktā pratipraṇavasaṃyukte pratipraṇavasaṃyuktāḥ
Vocativepratipraṇavasaṃyukte pratipraṇavasaṃyukte pratipraṇavasaṃyuktāḥ
Accusativepratipraṇavasaṃyuktām pratipraṇavasaṃyukte pratipraṇavasaṃyuktāḥ
Instrumentalpratipraṇavasaṃyuktayā pratipraṇavasaṃyuktābhyām pratipraṇavasaṃyuktābhiḥ
Dativepratipraṇavasaṃyuktāyai pratipraṇavasaṃyuktābhyām pratipraṇavasaṃyuktābhyaḥ
Ablativepratipraṇavasaṃyuktāyāḥ pratipraṇavasaṃyuktābhyām pratipraṇavasaṃyuktābhyaḥ
Genitivepratipraṇavasaṃyuktāyāḥ pratipraṇavasaṃyuktayoḥ pratipraṇavasaṃyuktānām
Locativepratipraṇavasaṃyuktāyām pratipraṇavasaṃyuktayoḥ pratipraṇavasaṃyuktāsu

Adverb -pratipraṇavasaṃyuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria