Declension table of ?pratipraṇavasaṃyukta

Deva

MasculineSingularDualPlural
Nominativepratipraṇavasaṃyuktaḥ pratipraṇavasaṃyuktau pratipraṇavasaṃyuktāḥ
Vocativepratipraṇavasaṃyukta pratipraṇavasaṃyuktau pratipraṇavasaṃyuktāḥ
Accusativepratipraṇavasaṃyuktam pratipraṇavasaṃyuktau pratipraṇavasaṃyuktān
Instrumentalpratipraṇavasaṃyuktena pratipraṇavasaṃyuktābhyām pratipraṇavasaṃyuktaiḥ pratipraṇavasaṃyuktebhiḥ
Dativepratipraṇavasaṃyuktāya pratipraṇavasaṃyuktābhyām pratipraṇavasaṃyuktebhyaḥ
Ablativepratipraṇavasaṃyuktāt pratipraṇavasaṃyuktābhyām pratipraṇavasaṃyuktebhyaḥ
Genitivepratipraṇavasaṃyuktasya pratipraṇavasaṃyuktayoḥ pratipraṇavasaṃyuktānām
Locativepratipraṇavasaṃyukte pratipraṇavasaṃyuktayoḥ pratipraṇavasaṃyukteṣu

Compound pratipraṇavasaṃyukta -

Adverb -pratipraṇavasaṃyuktam -pratipraṇavasaṃyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria