Declension table of ?pratiplavana

Deva

NeuterSingularDualPlural
Nominativepratiplavanam pratiplavane pratiplavanāni
Vocativepratiplavana pratiplavane pratiplavanāni
Accusativepratiplavanam pratiplavane pratiplavanāni
Instrumentalpratiplavanena pratiplavanābhyām pratiplavanaiḥ
Dativepratiplavanāya pratiplavanābhyām pratiplavanebhyaḥ
Ablativepratiplavanāt pratiplavanābhyām pratiplavanebhyaḥ
Genitivepratiplavanasya pratiplavanayoḥ pratiplavanānām
Locativepratiplavane pratiplavanayoḥ pratiplavaneṣu

Compound pratiplavana -

Adverb -pratiplavanam -pratiplavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria