Declension table of ?pratipipādayiṣu

Deva

NeuterSingularDualPlural
Nominativepratipipādayiṣu pratipipādayiṣuṇī pratipipādayiṣūṇi
Vocativepratipipādayiṣu pratipipādayiṣuṇī pratipipādayiṣūṇi
Accusativepratipipādayiṣu pratipipādayiṣuṇī pratipipādayiṣūṇi
Instrumentalpratipipādayiṣuṇā pratipipādayiṣubhyām pratipipādayiṣubhiḥ
Dativepratipipādayiṣuṇe pratipipādayiṣubhyām pratipipādayiṣubhyaḥ
Ablativepratipipādayiṣuṇaḥ pratipipādayiṣubhyām pratipipādayiṣubhyaḥ
Genitivepratipipādayiṣuṇaḥ pratipipādayiṣuṇoḥ pratipipādayiṣūṇām
Locativepratipipādayiṣuṇi pratipipādayiṣuṇoḥ pratipipādayiṣuṣu

Compound pratipipādayiṣu -

Adverb -pratipipādayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria