Declension table of ?pratipipādayiṣu

Deva

MasculineSingularDualPlural
Nominativepratipipādayiṣuḥ pratipipādayiṣū pratipipādayiṣavaḥ
Vocativepratipipādayiṣo pratipipādayiṣū pratipipādayiṣavaḥ
Accusativepratipipādayiṣum pratipipādayiṣū pratipipādayiṣūn
Instrumentalpratipipādayiṣuṇā pratipipādayiṣubhyām pratipipādayiṣubhiḥ
Dativepratipipādayiṣave pratipipādayiṣubhyām pratipipādayiṣubhyaḥ
Ablativepratipipādayiṣoḥ pratipipādayiṣubhyām pratipipādayiṣubhyaḥ
Genitivepratipipādayiṣoḥ pratipipādayiṣvoḥ pratipipādayiṣūṇām
Locativepratipipādayiṣau pratipipādayiṣvoḥ pratipipādayiṣuṣu

Compound pratipipādayiṣu -

Adverb -pratipipādayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria