Declension table of ?pratipipādayiṣā

Deva

FeminineSingularDualPlural
Nominativepratipipādayiṣā pratipipādayiṣe pratipipādayiṣāḥ
Vocativepratipipādayiṣe pratipipādayiṣe pratipipādayiṣāḥ
Accusativepratipipādayiṣām pratipipādayiṣe pratipipādayiṣāḥ
Instrumentalpratipipādayiṣayā pratipipādayiṣābhyām pratipipādayiṣābhiḥ
Dativepratipipādayiṣāyai pratipipādayiṣābhyām pratipipādayiṣābhyaḥ
Ablativepratipipādayiṣāyāḥ pratipipādayiṣābhyām pratipipādayiṣābhyaḥ
Genitivepratipipādayiṣāyāḥ pratipipādayiṣayoḥ pratipipādayiṣāṇām
Locativepratipipādayiṣāyām pratipipādayiṣayoḥ pratipipādayiṣāsu

Adverb -pratipipādayiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria