Declension table of ?pratiphullaka

Deva

NeuterSingularDualPlural
Nominativepratiphullakam pratiphullake pratiphullakāni
Vocativepratiphullaka pratiphullake pratiphullakāni
Accusativepratiphullakam pratiphullake pratiphullakāni
Instrumentalpratiphullakena pratiphullakābhyām pratiphullakaiḥ
Dativepratiphullakāya pratiphullakābhyām pratiphullakebhyaḥ
Ablativepratiphullakāt pratiphullakābhyām pratiphullakebhyaḥ
Genitivepratiphullakasya pratiphullakayoḥ pratiphullakānām
Locativepratiphullake pratiphullakayoḥ pratiphullakeṣu

Compound pratiphullaka -

Adverb -pratiphullakam -pratiphullakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria