Declension table of ?pratiphullaka

Deva

MasculineSingularDualPlural
Nominativepratiphullakaḥ pratiphullakau pratiphullakāḥ
Vocativepratiphullaka pratiphullakau pratiphullakāḥ
Accusativepratiphullakam pratiphullakau pratiphullakān
Instrumentalpratiphullakena pratiphullakābhyām pratiphullakaiḥ pratiphullakebhiḥ
Dativepratiphullakāya pratiphullakābhyām pratiphullakebhyaḥ
Ablativepratiphullakāt pratiphullakābhyām pratiphullakebhyaḥ
Genitivepratiphullakasya pratiphullakayoḥ pratiphullakānām
Locativepratiphullake pratiphullakayoḥ pratiphullakeṣu

Compound pratiphullaka -

Adverb -pratiphullakam -pratiphullakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria