Declension table of ?pratipattipradāna

Deva

NeuterSingularDualPlural
Nominativepratipattipradānam pratipattipradāne pratipattipradānāni
Vocativepratipattipradāna pratipattipradāne pratipattipradānāni
Accusativepratipattipradānam pratipattipradāne pratipattipradānāni
Instrumentalpratipattipradānena pratipattipradānābhyām pratipattipradānaiḥ
Dativepratipattipradānāya pratipattipradānābhyām pratipattipradānebhyaḥ
Ablativepratipattipradānāt pratipattipradānābhyām pratipattipradānebhyaḥ
Genitivepratipattipradānasya pratipattipradānayoḥ pratipattipradānānām
Locativepratipattipradāne pratipattipradānayoḥ pratipattipradāneṣu

Compound pratipattipradāna -

Adverb -pratipattipradānam -pratipattipradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria