Declension table of ?pratipattiparāṅmukha

Deva

NeuterSingularDualPlural
Nominativepratipattiparāṅmukham pratipattiparāṅmukhe pratipattiparāṅmukhāṇi
Vocativepratipattiparāṅmukha pratipattiparāṅmukhe pratipattiparāṅmukhāṇi
Accusativepratipattiparāṅmukham pratipattiparāṅmukhe pratipattiparāṅmukhāṇi
Instrumentalpratipattiparāṅmukheṇa pratipattiparāṅmukhābhyām pratipattiparāṅmukhaiḥ
Dativepratipattiparāṅmukhāya pratipattiparāṅmukhābhyām pratipattiparāṅmukhebhyaḥ
Ablativepratipattiparāṅmukhāt pratipattiparāṅmukhābhyām pratipattiparāṅmukhebhyaḥ
Genitivepratipattiparāṅmukhasya pratipattiparāṅmukhayoḥ pratipattiparāṅmukhāṇām
Locativepratipattiparāṅmukhe pratipattiparāṅmukhayoḥ pratipattiparāṅmukheṣu

Compound pratipattiparāṅmukha -

Adverb -pratipattiparāṅmukham -pratipattiparāṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria