Declension table of ?pratipattipaṭaha

Deva

MasculineSingularDualPlural
Nominativepratipattipaṭahaḥ pratipattipaṭahau pratipattipaṭahāḥ
Vocativepratipattipaṭaha pratipattipaṭahau pratipattipaṭahāḥ
Accusativepratipattipaṭaham pratipattipaṭahau pratipattipaṭahān
Instrumentalpratipattipaṭahena pratipattipaṭahābhyām pratipattipaṭahaiḥ pratipattipaṭahebhiḥ
Dativepratipattipaṭahāya pratipattipaṭahābhyām pratipattipaṭahebhyaḥ
Ablativepratipattipaṭahāt pratipattipaṭahābhyām pratipattipaṭahebhyaḥ
Genitivepratipattipaṭahasya pratipattipaṭahayoḥ pratipattipaṭahānām
Locativepratipattipaṭahe pratipattipaṭahayoḥ pratipattipaṭaheṣu

Compound pratipattipaṭaha -

Adverb -pratipattipaṭaham -pratipattipaṭahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria