Declension table of ?pratipattiniṣṭhura

Deva

MasculineSingularDualPlural
Nominativepratipattiniṣṭhuraḥ pratipattiniṣṭhurau pratipattiniṣṭhurāḥ
Vocativepratipattiniṣṭhura pratipattiniṣṭhurau pratipattiniṣṭhurāḥ
Accusativepratipattiniṣṭhuram pratipattiniṣṭhurau pratipattiniṣṭhurān
Instrumentalpratipattiniṣṭhureṇa pratipattiniṣṭhurābhyām pratipattiniṣṭhuraiḥ
Dativepratipattiniṣṭhurāya pratipattiniṣṭhurābhyām pratipattiniṣṭhurebhyaḥ
Ablativepratipattiniṣṭhurāt pratipattiniṣṭhurābhyām pratipattiniṣṭhurebhyaḥ
Genitivepratipattiniṣṭhurasya pratipattiniṣṭhurayoḥ pratipattiniṣṭhurāṇām
Locativepratipattiniṣṭhure pratipattiniṣṭhurayoḥ pratipattiniṣṭhureṣu

Compound pratipattiniṣṭhura -

Adverb -pratipattiniṣṭhuram -pratipattiniṣṭhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria