Declension table of ?pratipattavya

Deva

NeuterSingularDualPlural
Nominativepratipattavyam pratipattavye pratipattavyāni
Vocativepratipattavya pratipattavye pratipattavyāni
Accusativepratipattavyam pratipattavye pratipattavyāni
Instrumentalpratipattavyena pratipattavyābhyām pratipattavyaiḥ
Dativepratipattavyāya pratipattavyābhyām pratipattavyebhyaḥ
Ablativepratipattavyāt pratipattavyābhyām pratipattavyebhyaḥ
Genitivepratipattavyasya pratipattavyayoḥ pratipattavyānām
Locativepratipattavye pratipattavyayoḥ pratipattavyeṣu

Compound pratipattavya -

Adverb -pratipattavyam -pratipattavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria