Declension table of ?pratipattavya

Deva

MasculineSingularDualPlural
Nominativepratipattavyaḥ pratipattavyau pratipattavyāḥ
Vocativepratipattavya pratipattavyau pratipattavyāḥ
Accusativepratipattavyam pratipattavyau pratipattavyān
Instrumentalpratipattavyena pratipattavyābhyām pratipattavyaiḥ pratipattavyebhiḥ
Dativepratipattavyāya pratipattavyābhyām pratipattavyebhyaḥ
Ablativepratipattavyāt pratipattavyābhyām pratipattavyebhyaḥ
Genitivepratipattavyasya pratipattavyayoḥ pratipattavyānām
Locativepratipattavye pratipattavyayoḥ pratipattavyeṣu

Compound pratipattavya -

Adverb -pratipattavyam -pratipattavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria