Declension table of ?pratiparigamana

Deva

NeuterSingularDualPlural
Nominativepratiparigamanam pratiparigamane pratiparigamanāni
Vocativepratiparigamana pratiparigamane pratiparigamanāni
Accusativepratiparigamanam pratiparigamane pratiparigamanāni
Instrumentalpratiparigamanena pratiparigamanābhyām pratiparigamanaiḥ
Dativepratiparigamanāya pratiparigamanābhyām pratiparigamanebhyaḥ
Ablativepratiparigamanāt pratiparigamanābhyām pratiparigamanebhyaḥ
Genitivepratiparigamanasya pratiparigamanayoḥ pratiparigamanānām
Locativepratiparigamane pratiparigamanayoḥ pratiparigamaneṣu

Compound pratiparigamana -

Adverb -pratiparigamanam -pratiparigamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria