Declension table of ?pratipakṣita

Deva

NeuterSingularDualPlural
Nominativepratipakṣitam pratipakṣite pratipakṣitāni
Vocativepratipakṣita pratipakṣite pratipakṣitāni
Accusativepratipakṣitam pratipakṣite pratipakṣitāni
Instrumentalpratipakṣitena pratipakṣitābhyām pratipakṣitaiḥ
Dativepratipakṣitāya pratipakṣitābhyām pratipakṣitebhyaḥ
Ablativepratipakṣitāt pratipakṣitābhyām pratipakṣitebhyaḥ
Genitivepratipakṣitasya pratipakṣitayoḥ pratipakṣitānām
Locativepratipakṣite pratipakṣitayoḥ pratipakṣiteṣu

Compound pratipakṣita -

Adverb -pratipakṣitam -pratipakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria