Declension table of ?pratipakṣin

Deva

MasculineSingularDualPlural
Nominativepratipakṣī pratipakṣiṇau pratipakṣiṇaḥ
Vocativepratipakṣin pratipakṣiṇau pratipakṣiṇaḥ
Accusativepratipakṣiṇam pratipakṣiṇau pratipakṣiṇaḥ
Instrumentalpratipakṣiṇā pratipakṣibhyām pratipakṣibhiḥ
Dativepratipakṣiṇe pratipakṣibhyām pratipakṣibhyaḥ
Ablativepratipakṣiṇaḥ pratipakṣibhyām pratipakṣibhyaḥ
Genitivepratipakṣiṇaḥ pratipakṣiṇoḥ pratipakṣiṇām
Locativepratipakṣiṇi pratipakṣiṇoḥ pratipakṣiṣu

Compound pratipakṣi -

Adverb -pratipakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria