Declension table of ?pratipakṣajanmanā

Deva

FeminineSingularDualPlural
Nominativepratipakṣajanmanā pratipakṣajanmane pratipakṣajanmanāḥ
Vocativepratipakṣajanmane pratipakṣajanmane pratipakṣajanmanāḥ
Accusativepratipakṣajanmanām pratipakṣajanmane pratipakṣajanmanāḥ
Instrumentalpratipakṣajanmanayā pratipakṣajanmanābhyām pratipakṣajanmanābhiḥ
Dativepratipakṣajanmanāyai pratipakṣajanmanābhyām pratipakṣajanmanābhyaḥ
Ablativepratipakṣajanmanāyāḥ pratipakṣajanmanābhyām pratipakṣajanmanābhyaḥ
Genitivepratipakṣajanmanāyāḥ pratipakṣajanmanayoḥ pratipakṣajanmanānām
Locativepratipakṣajanmanāyām pratipakṣajanmanayoḥ pratipakṣajanmanāsu

Adverb -pratipakṣajanmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria