Declension table of ?pratipakṣajanman

Deva

MasculineSingularDualPlural
Nominativepratipakṣajanmā pratipakṣajanmānau pratipakṣajanmānaḥ
Vocativepratipakṣajanman pratipakṣajanmānau pratipakṣajanmānaḥ
Accusativepratipakṣajanmānam pratipakṣajanmānau pratipakṣajanmanaḥ
Instrumentalpratipakṣajanmanā pratipakṣajanmabhyām pratipakṣajanmabhiḥ
Dativepratipakṣajanmane pratipakṣajanmabhyām pratipakṣajanmabhyaḥ
Ablativepratipakṣajanmanaḥ pratipakṣajanmabhyām pratipakṣajanmabhyaḥ
Genitivepratipakṣajanmanaḥ pratipakṣajanmanoḥ pratipakṣajanmanām
Locativepratipakṣajanmani pratipakṣajanmanoḥ pratipakṣajanmasu

Compound pratipakṣajanma -

Adverb -pratipakṣajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria