Declension table of ?pratipakṣagraha

Deva

MasculineSingularDualPlural
Nominativepratipakṣagrahaḥ pratipakṣagrahau pratipakṣagrahāḥ
Vocativepratipakṣagraha pratipakṣagrahau pratipakṣagrahāḥ
Accusativepratipakṣagraham pratipakṣagrahau pratipakṣagrahān
Instrumentalpratipakṣagraheṇa pratipakṣagrahābhyām pratipakṣagrahaiḥ pratipakṣagrahebhiḥ
Dativepratipakṣagrahāya pratipakṣagrahābhyām pratipakṣagrahebhyaḥ
Ablativepratipakṣagrahāt pratipakṣagrahābhyām pratipakṣagrahebhyaḥ
Genitivepratipakṣagrahasya pratipakṣagrahayoḥ pratipakṣagrahāṇām
Locativepratipakṣagrahe pratipakṣagrahayoḥ pratipakṣagraheṣu

Compound pratipakṣagraha -

Adverb -pratipakṣagraham -pratipakṣagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria