Declension table of ?pratipakṣacaṇḍabhairava

Deva

MasculineSingularDualPlural
Nominativepratipakṣacaṇḍabhairavaḥ pratipakṣacaṇḍabhairavau pratipakṣacaṇḍabhairavāḥ
Vocativepratipakṣacaṇḍabhairava pratipakṣacaṇḍabhairavau pratipakṣacaṇḍabhairavāḥ
Accusativepratipakṣacaṇḍabhairavam pratipakṣacaṇḍabhairavau pratipakṣacaṇḍabhairavān
Instrumentalpratipakṣacaṇḍabhairaveṇa pratipakṣacaṇḍabhairavābhyām pratipakṣacaṇḍabhairavaiḥ pratipakṣacaṇḍabhairavebhiḥ
Dativepratipakṣacaṇḍabhairavāya pratipakṣacaṇḍabhairavābhyām pratipakṣacaṇḍabhairavebhyaḥ
Ablativepratipakṣacaṇḍabhairavāt pratipakṣacaṇḍabhairavābhyām pratipakṣacaṇḍabhairavebhyaḥ
Genitivepratipakṣacaṇḍabhairavasya pratipakṣacaṇḍabhairavayoḥ pratipakṣacaṇḍabhairavāṇām
Locativepratipakṣacaṇḍabhairave pratipakṣacaṇḍabhairavayoḥ pratipakṣacaṇḍabhairaveṣu

Compound pratipakṣacaṇḍabhairava -

Adverb -pratipakṣacaṇḍabhairavam -pratipakṣacaṇḍabhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria